Declension table of ?sābhyasūyā

Deva

FeminineSingularDualPlural
Nominativesābhyasūyā sābhyasūye sābhyasūyāḥ
Vocativesābhyasūye sābhyasūye sābhyasūyāḥ
Accusativesābhyasūyām sābhyasūye sābhyasūyāḥ
Instrumentalsābhyasūyayā sābhyasūyābhyām sābhyasūyābhiḥ
Dativesābhyasūyāyai sābhyasūyābhyām sābhyasūyābhyaḥ
Ablativesābhyasūyāyāḥ sābhyasūyābhyām sābhyasūyābhyaḥ
Genitivesābhyasūyāyāḥ sābhyasūyayoḥ sābhyasūyānām
Locativesābhyasūyāyām sābhyasūyayoḥ sābhyasūyāsu

Adverb -sābhyasūyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria