Declension table of ?sābhyasūya

Deva

NeuterSingularDualPlural
Nominativesābhyasūyam sābhyasūye sābhyasūyāni
Vocativesābhyasūya sābhyasūye sābhyasūyāni
Accusativesābhyasūyam sābhyasūye sābhyasūyāni
Instrumentalsābhyasūyena sābhyasūyābhyām sābhyasūyaiḥ
Dativesābhyasūyāya sābhyasūyābhyām sābhyasūyebhyaḥ
Ablativesābhyasūyāt sābhyasūyābhyām sābhyasūyebhyaḥ
Genitivesābhyasūyasya sābhyasūyayoḥ sābhyasūyānām
Locativesābhyasūye sābhyasūyayoḥ sābhyasūyeṣu

Compound sābhyasūya -

Adverb -sābhyasūyam -sābhyasūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria