Declension table of ?sābhyasūya

Deva

MasculineSingularDualPlural
Nominativesābhyasūyaḥ sābhyasūyau sābhyasūyāḥ
Vocativesābhyasūya sābhyasūyau sābhyasūyāḥ
Accusativesābhyasūyam sābhyasūyau sābhyasūyān
Instrumentalsābhyasūyena sābhyasūyābhyām sābhyasūyaiḥ sābhyasūyebhiḥ
Dativesābhyasūyāya sābhyasūyābhyām sābhyasūyebhyaḥ
Ablativesābhyasūyāt sābhyasūyābhyām sābhyasūyebhyaḥ
Genitivesābhyasūyasya sābhyasūyayoḥ sābhyasūyānām
Locativesābhyasūye sābhyasūyayoḥ sābhyasūyeṣu

Compound sābhyasūya -

Adverb -sābhyasūyam -sābhyasūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria