Declension table of ?sābhyarthana

Deva

NeuterSingularDualPlural
Nominativesābhyarthanam sābhyarthane sābhyarthanāni
Vocativesābhyarthana sābhyarthane sābhyarthanāni
Accusativesābhyarthanam sābhyarthane sābhyarthanāni
Instrumentalsābhyarthanena sābhyarthanābhyām sābhyarthanaiḥ
Dativesābhyarthanāya sābhyarthanābhyām sābhyarthanebhyaḥ
Ablativesābhyarthanāt sābhyarthanābhyām sābhyarthanebhyaḥ
Genitivesābhyarthanasya sābhyarthanayoḥ sābhyarthanānām
Locativesābhyarthane sābhyarthanayoḥ sābhyarthaneṣu

Compound sābhyarthana -

Adverb -sābhyarthanam -sābhyarthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria