Declension table of ?sābhyāsa

Deva

NeuterSingularDualPlural
Nominativesābhyāsam sābhyāse sābhyāsāni
Vocativesābhyāsa sābhyāse sābhyāsāni
Accusativesābhyāsam sābhyāse sābhyāsāni
Instrumentalsābhyāsena sābhyāsābhyām sābhyāsaiḥ
Dativesābhyāsāya sābhyāsābhyām sābhyāsebhyaḥ
Ablativesābhyāsāt sābhyāsābhyām sābhyāsebhyaḥ
Genitivesābhyāsasya sābhyāsayoḥ sābhyāsānām
Locativesābhyāse sābhyāsayoḥ sābhyāseṣu

Compound sābhyāsa -

Adverb -sābhyāsam -sābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria