Declension table of ?sābhyāsa

Deva

MasculineSingularDualPlural
Nominativesābhyāsaḥ sābhyāsau sābhyāsāḥ
Vocativesābhyāsa sābhyāsau sābhyāsāḥ
Accusativesābhyāsam sābhyāsau sābhyāsān
Instrumentalsābhyāsena sābhyāsābhyām sābhyāsaiḥ sābhyāsebhiḥ
Dativesābhyāsāya sābhyāsābhyām sābhyāsebhyaḥ
Ablativesābhyāsāt sābhyāsābhyām sābhyāsebhyaḥ
Genitivesābhyāsasya sābhyāsayoḥ sābhyāsānām
Locativesābhyāse sābhyāsayoḥ sābhyāseṣu

Compound sābhyāsa -

Adverb -sābhyāsam -sābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria