Declension table of ?sābhraṅgikā

Deva

FeminineSingularDualPlural
Nominativesābhraṅgikā sābhraṅgike sābhraṅgikāḥ
Vocativesābhraṅgike sābhraṅgike sābhraṅgikāḥ
Accusativesābhraṅgikām sābhraṅgike sābhraṅgikāḥ
Instrumentalsābhraṅgikayā sābhraṅgikābhyām sābhraṅgikābhiḥ
Dativesābhraṅgikāyai sābhraṅgikābhyām sābhraṅgikābhyaḥ
Ablativesābhraṅgikāyāḥ sābhraṅgikābhyām sābhraṅgikābhyaḥ
Genitivesābhraṅgikāyāḥ sābhraṅgikayoḥ sābhraṅgikāṇām
Locativesābhraṅgikāyām sābhraṅgikayoḥ sābhraṅgikāsu

Adverb -sābhraṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria