Declension table of ?sābhiśaṅkā

Deva

FeminineSingularDualPlural
Nominativesābhiśaṅkā sābhiśaṅke sābhiśaṅkāḥ
Vocativesābhiśaṅke sābhiśaṅke sābhiśaṅkāḥ
Accusativesābhiśaṅkām sābhiśaṅke sābhiśaṅkāḥ
Instrumentalsābhiśaṅkayā sābhiśaṅkābhyām sābhiśaṅkābhiḥ
Dativesābhiśaṅkāyai sābhiśaṅkābhyām sābhiśaṅkābhyaḥ
Ablativesābhiśaṅkāyāḥ sābhiśaṅkābhyām sābhiśaṅkābhyaḥ
Genitivesābhiśaṅkāyāḥ sābhiśaṅkayoḥ sābhiśaṅkānām
Locativesābhiśaṅkāyām sābhiśaṅkayoḥ sābhiśaṅkāsu

Adverb -sābhiśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria