Declension table of ?sābhiśaṅka

Deva

NeuterSingularDualPlural
Nominativesābhiśaṅkam sābhiśaṅke sābhiśaṅkāni
Vocativesābhiśaṅka sābhiśaṅke sābhiśaṅkāni
Accusativesābhiśaṅkam sābhiśaṅke sābhiśaṅkāni
Instrumentalsābhiśaṅkena sābhiśaṅkābhyām sābhiśaṅkaiḥ
Dativesābhiśaṅkāya sābhiśaṅkābhyām sābhiśaṅkebhyaḥ
Ablativesābhiśaṅkāt sābhiśaṅkābhyām sābhiśaṅkebhyaḥ
Genitivesābhiśaṅkasya sābhiśaṅkayoḥ sābhiśaṅkānām
Locativesābhiśaṅke sābhiśaṅkayoḥ sābhiśaṅkeṣu

Compound sābhiśaṅka -

Adverb -sābhiśaṅkam -sābhiśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria