Declension table of ?sābhitāpa

Deva

MasculineSingularDualPlural
Nominativesābhitāpaḥ sābhitāpau sābhitāpāḥ
Vocativesābhitāpa sābhitāpau sābhitāpāḥ
Accusativesābhitāpam sābhitāpau sābhitāpān
Instrumentalsābhitāpena sābhitāpābhyām sābhitāpaiḥ sābhitāpebhiḥ
Dativesābhitāpāya sābhitāpābhyām sābhitāpebhyaḥ
Ablativesābhitāpāt sābhitāpābhyām sābhitāpebhyaḥ
Genitivesābhitāpasya sābhitāpayoḥ sābhitāpānām
Locativesābhitāpe sābhitāpayoḥ sābhitāpeṣu

Compound sābhitāpa -

Adverb -sābhitāpam -sābhitāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria