Declension table of ?sābhisara

Deva

NeuterSingularDualPlural
Nominativesābhisaram sābhisare sābhisarāṇi
Vocativesābhisara sābhisare sābhisarāṇi
Accusativesābhisaram sābhisare sābhisarāṇi
Instrumentalsābhisareṇa sābhisarābhyām sābhisaraiḥ
Dativesābhisarāya sābhisarābhyām sābhisarebhyaḥ
Ablativesābhisarāt sābhisarābhyām sābhisarebhyaḥ
Genitivesābhisarasya sābhisarayoḥ sābhisarāṇām
Locativesābhisare sābhisarayoḥ sābhisareṣu

Compound sābhisara -

Adverb -sābhisaram -sābhisarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria