Declension table of ?sābhisara

Deva

MasculineSingularDualPlural
Nominativesābhisaraḥ sābhisarau sābhisarāḥ
Vocativesābhisara sābhisarau sābhisarāḥ
Accusativesābhisaram sābhisarau sābhisarān
Instrumentalsābhisareṇa sābhisarābhyām sābhisaraiḥ sābhisarebhiḥ
Dativesābhisarāya sābhisarābhyām sābhisarebhyaḥ
Ablativesābhisarāt sābhisarābhyām sābhisarebhyaḥ
Genitivesābhisarasya sābhisarayoḥ sābhisarāṇām
Locativesābhisare sābhisarayoḥ sābhisareṣu

Compound sābhisara -

Adverb -sābhisaram -sābhisarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria