Declension table of ?sābhisaṃskāraparinirvāyinī

Deva

FeminineSingularDualPlural
Nominativesābhisaṃskāraparinirvāyinī sābhisaṃskāraparinirvāyinyau sābhisaṃskāraparinirvāyinyaḥ
Vocativesābhisaṃskāraparinirvāyini sābhisaṃskāraparinirvāyinyau sābhisaṃskāraparinirvāyinyaḥ
Accusativesābhisaṃskāraparinirvāyinīm sābhisaṃskāraparinirvāyinyau sābhisaṃskāraparinirvāyinīḥ
Instrumentalsābhisaṃskāraparinirvāyinyā sābhisaṃskāraparinirvāyinībhyām sābhisaṃskāraparinirvāyinībhiḥ
Dativesābhisaṃskāraparinirvāyinyai sābhisaṃskāraparinirvāyinībhyām sābhisaṃskāraparinirvāyinībhyaḥ
Ablativesābhisaṃskāraparinirvāyinyāḥ sābhisaṃskāraparinirvāyinībhyām sābhisaṃskāraparinirvāyinībhyaḥ
Genitivesābhisaṃskāraparinirvāyinyāḥ sābhisaṃskāraparinirvāyinyoḥ sābhisaṃskāraparinirvāyinīnām
Locativesābhisaṃskāraparinirvāyinyām sābhisaṃskāraparinirvāyinyoḥ sābhisaṃskāraparinirvāyinīṣu

Compound sābhisaṃskāraparinirvāyini - sābhisaṃskāraparinirvāyinī -

Adverb -sābhisaṃskāraparinirvāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria