Declension table of ?sābhisaṃskāraparinirvāyin

Deva

NeuterSingularDualPlural
Nominativesābhisaṃskāraparinirvāyi sābhisaṃskāraparinirvāyiṇī sābhisaṃskāraparinirvāyīṇi
Vocativesābhisaṃskāraparinirvāyin sābhisaṃskāraparinirvāyi sābhisaṃskāraparinirvāyiṇī sābhisaṃskāraparinirvāyīṇi
Accusativesābhisaṃskāraparinirvāyi sābhisaṃskāraparinirvāyiṇī sābhisaṃskāraparinirvāyīṇi
Instrumentalsābhisaṃskāraparinirvāyiṇā sābhisaṃskāraparinirvāyibhyām sābhisaṃskāraparinirvāyibhiḥ
Dativesābhisaṃskāraparinirvāyiṇe sābhisaṃskāraparinirvāyibhyām sābhisaṃskāraparinirvāyibhyaḥ
Ablativesābhisaṃskāraparinirvāyiṇaḥ sābhisaṃskāraparinirvāyibhyām sābhisaṃskāraparinirvāyibhyaḥ
Genitivesābhisaṃskāraparinirvāyiṇaḥ sābhisaṃskāraparinirvāyiṇoḥ sābhisaṃskāraparinirvāyiṇām
Locativesābhisaṃskāraparinirvāyiṇi sābhisaṃskāraparinirvāyiṇoḥ sābhisaṃskāraparinirvāyiṣu

Compound sābhisaṃskāraparinirvāyi -

Adverb -sābhisaṃskāraparinirvāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria