Declension table of ?sābhiprāya

Deva

MasculineSingularDualPlural
Nominativesābhiprāyaḥ sābhiprāyau sābhiprāyāḥ
Vocativesābhiprāya sābhiprāyau sābhiprāyāḥ
Accusativesābhiprāyam sābhiprāyau sābhiprāyān
Instrumentalsābhiprāyeṇa sābhiprāyābhyām sābhiprāyaiḥ sābhiprāyebhiḥ
Dativesābhiprāyāya sābhiprāyābhyām sābhiprāyebhyaḥ
Ablativesābhiprāyāt sābhiprāyābhyām sābhiprāyebhyaḥ
Genitivesābhiprāyasya sābhiprāyayoḥ sābhiprāyāṇām
Locativesābhiprāye sābhiprāyayoḥ sābhiprāyeṣu

Compound sābhiprāya -

Adverb -sābhiprāyam -sābhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria