Declension table of ?sābhiniveśa

Deva

NeuterSingularDualPlural
Nominativesābhiniveśam sābhiniveśe sābhiniveśāni
Vocativesābhiniveśa sābhiniveśe sābhiniveśāni
Accusativesābhiniveśam sābhiniveśe sābhiniveśāni
Instrumentalsābhiniveśena sābhiniveśābhyām sābhiniveśaiḥ
Dativesābhiniveśāya sābhiniveśābhyām sābhiniveśebhyaḥ
Ablativesābhiniveśāt sābhiniveśābhyām sābhiniveśebhyaḥ
Genitivesābhiniveśasya sābhiniveśayoḥ sābhiniveśānām
Locativesābhiniveśe sābhiniveśayoḥ sābhiniveśeṣu

Compound sābhiniveśa -

Adverb -sābhiniveśam -sābhiniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria