Declension table of ?sābhimānā

Deva

FeminineSingularDualPlural
Nominativesābhimānā sābhimāne sābhimānāḥ
Vocativesābhimāne sābhimāne sābhimānāḥ
Accusativesābhimānām sābhimāne sābhimānāḥ
Instrumentalsābhimānayā sābhimānābhyām sābhimānābhiḥ
Dativesābhimānāyai sābhimānābhyām sābhimānābhyaḥ
Ablativesābhimānāyāḥ sābhimānābhyām sābhimānābhyaḥ
Genitivesābhimānāyāḥ sābhimānayoḥ sābhimānānām
Locativesābhimānāyām sābhimānayoḥ sābhimānāsu

Adverb -sābhimānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria