Declension table of ?sābhimāna

Deva

NeuterSingularDualPlural
Nominativesābhimānam sābhimāne sābhimānāni
Vocativesābhimāna sābhimāne sābhimānāni
Accusativesābhimānam sābhimāne sābhimānāni
Instrumentalsābhimānena sābhimānābhyām sābhimānaiḥ
Dativesābhimānāya sābhimānābhyām sābhimānebhyaḥ
Ablativesābhimānāt sābhimānābhyām sābhimānebhyaḥ
Genitivesābhimānasya sābhimānayoḥ sābhimānānām
Locativesābhimāne sābhimānayoḥ sābhimāneṣu

Compound sābhimāna -

Adverb -sābhimānam -sābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria