Declension table of ?sābhimāna

Deva

MasculineSingularDualPlural
Nominativesābhimānaḥ sābhimānau sābhimānāḥ
Vocativesābhimāna sābhimānau sābhimānāḥ
Accusativesābhimānam sābhimānau sābhimānān
Instrumentalsābhimānena sābhimānābhyām sābhimānaiḥ sābhimānebhiḥ
Dativesābhimānāya sābhimānābhyām sābhimānebhyaḥ
Ablativesābhimānāt sābhimānābhyām sābhimānebhyaḥ
Genitivesābhimānasya sābhimānayoḥ sābhimānānām
Locativesābhimāne sābhimānayoḥ sābhimāneṣu

Compound sābhimāna -

Adverb -sābhimānam -sābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria