Declension table of ?sābhilāṣa

Deva

MasculineSingularDualPlural
Nominativesābhilāṣaḥ sābhilāṣau sābhilāṣāḥ
Vocativesābhilāṣa sābhilāṣau sābhilāṣāḥ
Accusativesābhilāṣam sābhilāṣau sābhilāṣān
Instrumentalsābhilāṣeṇa sābhilāṣābhyām sābhilāṣaiḥ sābhilāṣebhiḥ
Dativesābhilāṣāya sābhilāṣābhyām sābhilāṣebhyaḥ
Ablativesābhilāṣāt sābhilāṣābhyām sābhilāṣebhyaḥ
Genitivesābhilāṣasya sābhilāṣayoḥ sābhilāṣāṇām
Locativesābhilāṣe sābhilāṣayoḥ sābhilāṣeṣu

Compound sābhilāṣa -

Adverb -sābhilāṣam -sābhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria