Declension table of ?sābhijñānayutā

Deva

FeminineSingularDualPlural
Nominativesābhijñānayutā sābhijñānayute sābhijñānayutāḥ
Vocativesābhijñānayute sābhijñānayute sābhijñānayutāḥ
Accusativesābhijñānayutām sābhijñānayute sābhijñānayutāḥ
Instrumentalsābhijñānayutayā sābhijñānayutābhyām sābhijñānayutābhiḥ
Dativesābhijñānayutāyai sābhijñānayutābhyām sābhijñānayutābhyaḥ
Ablativesābhijñānayutāyāḥ sābhijñānayutābhyām sābhijñānayutābhyaḥ
Genitivesābhijñānayutāyāḥ sābhijñānayutayoḥ sābhijñānayutānām
Locativesābhijñānayutāyām sābhijñānayutayoḥ sābhijñānayutāsu

Adverb -sābhijñānayutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria