Declension table of ?sābhijñānayuta

Deva

NeuterSingularDualPlural
Nominativesābhijñānayutam sābhijñānayute sābhijñānayutāni
Vocativesābhijñānayuta sābhijñānayute sābhijñānayutāni
Accusativesābhijñānayutam sābhijñānayute sābhijñānayutāni
Instrumentalsābhijñānayutena sābhijñānayutābhyām sābhijñānayutaiḥ
Dativesābhijñānayutāya sābhijñānayutābhyām sābhijñānayutebhyaḥ
Ablativesābhijñānayutāt sābhijñānayutābhyām sābhijñānayutebhyaḥ
Genitivesābhijñānayutasya sābhijñānayutayoḥ sābhijñānayutānām
Locativesābhijñānayute sābhijñānayutayoḥ sābhijñānayuteṣu

Compound sābhijñānayuta -

Adverb -sābhijñānayutam -sābhijñānayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria