Declension table of ?sābhicaraṇikā

Deva

FeminineSingularDualPlural
Nominativesābhicaraṇikā sābhicaraṇike sābhicaraṇikāḥ
Vocativesābhicaraṇike sābhicaraṇike sābhicaraṇikāḥ
Accusativesābhicaraṇikām sābhicaraṇike sābhicaraṇikāḥ
Instrumentalsābhicaraṇikayā sābhicaraṇikābhyām sābhicaraṇikābhiḥ
Dativesābhicaraṇikāyai sābhicaraṇikābhyām sābhicaraṇikābhyaḥ
Ablativesābhicaraṇikāyāḥ sābhicaraṇikābhyām sābhicaraṇikābhyaḥ
Genitivesābhicaraṇikāyāḥ sābhicaraṇikayoḥ sābhicaraṇikānām
Locativesābhicaraṇikāyām sābhicaraṇikayoḥ sābhicaraṇikāsu

Adverb -sābhicaraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria