Declension table of ?sābhāvya

Deva

NeuterSingularDualPlural
Nominativesābhāvyam sābhāvye sābhāvyāni
Vocativesābhāvya sābhāvye sābhāvyāni
Accusativesābhāvyam sābhāvye sābhāvyāni
Instrumentalsābhāvyena sābhāvyābhyām sābhāvyaiḥ
Dativesābhāvyāya sābhāvyābhyām sābhāvyebhyaḥ
Ablativesābhāvyāt sābhāvyābhyām sābhāvyebhyaḥ
Genitivesābhāvyasya sābhāvyayoḥ sābhāvyānām
Locativesābhāvye sābhāvyayoḥ sābhāvyeṣu

Compound sābhāvya -

Adverb -sābhāvyam -sābhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria