Declension table of ?sābhāsannayanā

Deva

FeminineSingularDualPlural
Nominativesābhāsannayanā sābhāsannayane sābhāsannayanāḥ
Vocativesābhāsannayane sābhāsannayane sābhāsannayanāḥ
Accusativesābhāsannayanām sābhāsannayane sābhāsannayanāḥ
Instrumentalsābhāsannayanayā sābhāsannayanābhyām sābhāsannayanābhiḥ
Dativesābhāsannayanāyai sābhāsannayanābhyām sābhāsannayanābhyaḥ
Ablativesābhāsannayanāyāḥ sābhāsannayanābhyām sābhāsannayanābhyaḥ
Genitivesābhāsannayanāyāḥ sābhāsannayanayoḥ sābhāsannayanānām
Locativesābhāsannayanāyām sābhāsannayanayoḥ sābhāsannayanāsu

Adverb -sābhāsannayanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria