Declension table of ?sābhāpatā

Deva

FeminineSingularDualPlural
Nominativesābhāpatā sābhāpate sābhāpatāḥ
Vocativesābhāpate sābhāpate sābhāpatāḥ
Accusativesābhāpatām sābhāpate sābhāpatāḥ
Instrumentalsābhāpatayā sābhāpatābhyām sābhāpatābhiḥ
Dativesābhāpatāyai sābhāpatābhyām sābhāpatābhyaḥ
Ablativesābhāpatāyāḥ sābhāpatābhyām sābhāpatābhyaḥ
Genitivesābhāpatāyāḥ sābhāpatayoḥ sābhāpatānām
Locativesābhāpatāyām sābhāpatayoḥ sābhāpatāsu

Adverb -sābhāpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria