Declension table of ?sābhāpata

Deva

MasculineSingularDualPlural
Nominativesābhāpataḥ sābhāpatau sābhāpatāḥ
Vocativesābhāpata sābhāpatau sābhāpatāḥ
Accusativesābhāpatam sābhāpatau sābhāpatān
Instrumentalsābhāpatena sābhāpatābhyām sābhāpataiḥ sābhāpatebhiḥ
Dativesābhāpatāya sābhāpatābhyām sābhāpatebhyaḥ
Ablativesābhāpatāt sābhāpatābhyām sābhāpatebhyaḥ
Genitivesābhāpatasya sābhāpatayoḥ sābhāpatānām
Locativesābhāpate sābhāpatayoḥ sābhāpateṣu

Compound sābhāpata -

Adverb -sābhāpatam -sābhāpatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria