Declension table of ?sāṭopa

Deva

NeuterSingularDualPlural
Nominativesāṭopam sāṭope sāṭopāni
Vocativesāṭopa sāṭope sāṭopāni
Accusativesāṭopam sāṭope sāṭopāni
Instrumentalsāṭopena sāṭopābhyām sāṭopaiḥ
Dativesāṭopāya sāṭopābhyām sāṭopebhyaḥ
Ablativesāṭopāt sāṭopābhyām sāṭopebhyaḥ
Genitivesāṭopasya sāṭopayoḥ sāṭopānām
Locativesāṭope sāṭopayoḥ sāṭopeṣu

Compound sāṭopa -

Adverb -sāṭopam -sāṭopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria