Declension table of ?sāṭhala

Deva

MasculineSingularDualPlural
Nominativesāṭhalaḥ sāṭhalau sāṭhalāḥ
Vocativesāṭhala sāṭhalau sāṭhalāḥ
Accusativesāṭhalam sāṭhalau sāṭhalān
Instrumentalsāṭhalena sāṭhalābhyām sāṭhalaiḥ sāṭhalebhiḥ
Dativesāṭhalāya sāṭhalābhyām sāṭhalebhyaḥ
Ablativesāṭhalāt sāṭhalābhyām sāṭhalebhyaḥ
Genitivesāṭhalasya sāṭhalayoḥ sāṭhalānām
Locativesāṭhale sāṭhalayoḥ sāṭhaleṣu

Compound sāṭhala -

Adverb -sāṭhalam -sāṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria