Declension table of ?sāṭṭahāsā

Deva

FeminineSingularDualPlural
Nominativesāṭṭahāsā sāṭṭahāse sāṭṭahāsāḥ
Vocativesāṭṭahāse sāṭṭahāse sāṭṭahāsāḥ
Accusativesāṭṭahāsām sāṭṭahāse sāṭṭahāsāḥ
Instrumentalsāṭṭahāsayā sāṭṭahāsābhyām sāṭṭahāsābhiḥ
Dativesāṭṭahāsāyai sāṭṭahāsābhyām sāṭṭahāsābhyaḥ
Ablativesāṭṭahāsāyāḥ sāṭṭahāsābhyām sāṭṭahāsābhyaḥ
Genitivesāṭṭahāsāyāḥ sāṭṭahāsayoḥ sāṭṭahāsānām
Locativesāṭṭahāsāyām sāṭṭahāsayoḥ sāṭṭahāsāsu

Adverb -sāṭṭahāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria