Declension table of ?sāṭṭahāsa

Deva

NeuterSingularDualPlural
Nominativesāṭṭahāsam sāṭṭahāse sāṭṭahāsāni
Vocativesāṭṭahāsa sāṭṭahāse sāṭṭahāsāni
Accusativesāṭṭahāsam sāṭṭahāse sāṭṭahāsāni
Instrumentalsāṭṭahāsena sāṭṭahāsābhyām sāṭṭahāsaiḥ
Dativesāṭṭahāsāya sāṭṭahāsābhyām sāṭṭahāsebhyaḥ
Ablativesāṭṭahāsāt sāṭṭahāsābhyām sāṭṭahāsebhyaḥ
Genitivesāṭṭahāsasya sāṭṭahāsayoḥ sāṭṭahāsānām
Locativesāṭṭahāse sāṭṭahāsayoḥ sāṭṭahāseṣu

Compound sāṭṭahāsa -

Adverb -sāṭṭahāsam -sāṭṭahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria