Declension table of ?sāṭṭahāsa

Deva

MasculineSingularDualPlural
Nominativesāṭṭahāsaḥ sāṭṭahāsau sāṭṭahāsāḥ
Vocativesāṭṭahāsa sāṭṭahāsau sāṭṭahāsāḥ
Accusativesāṭṭahāsam sāṭṭahāsau sāṭṭahāsān
Instrumentalsāṭṭahāsena sāṭṭahāsābhyām sāṭṭahāsaiḥ sāṭṭahāsebhiḥ
Dativesāṭṭahāsāya sāṭṭahāsābhyām sāṭṭahāsebhyaḥ
Ablativesāṭṭahāsāt sāṭṭahāsābhyām sāṭṭahāsebhyaḥ
Genitivesāṭṭahāsasya sāṭṭahāsayoḥ sāṭṭahāsānām
Locativesāṭṭahāse sāṭṭahāsayoḥ sāṭṭahāseṣu

Compound sāṭṭahāsa -

Adverb -sāṭṭahāsam -sāṭṭahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria