Declension table of ?sāṣṭa

Deva

NeuterSingularDualPlural
Nominativesāṣṭam sāṣṭe sāṣṭāni
Vocativesāṣṭa sāṣṭe sāṣṭāni
Accusativesāṣṭam sāṣṭe sāṣṭāni
Instrumentalsāṣṭena sāṣṭābhyām sāṣṭaiḥ
Dativesāṣṭāya sāṣṭābhyām sāṣṭebhyaḥ
Ablativesāṣṭāt sāṣṭābhyām sāṣṭebhyaḥ
Genitivesāṣṭasya sāṣṭayoḥ sāṣṭānām
Locativesāṣṭe sāṣṭayoḥ sāṣṭeṣu

Compound sāṣṭa -

Adverb -sāṣṭam -sāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria