Declension table of ?sāṣṭa

Deva

MasculineSingularDualPlural
Nominativesāṣṭaḥ sāṣṭau sāṣṭāḥ
Vocativesāṣṭa sāṣṭau sāṣṭāḥ
Accusativesāṣṭam sāṣṭau sāṣṭān
Instrumentalsāṣṭena sāṣṭābhyām sāṣṭaiḥ sāṣṭebhiḥ
Dativesāṣṭāya sāṣṭābhyām sāṣṭebhyaḥ
Ablativesāṣṭāt sāṣṭābhyām sāṣṭebhyaḥ
Genitivesāṣṭasya sāṣṭayoḥ sāṣṭānām
Locativesāṣṭe sāṣṭayoḥ sāṣṭeṣu

Compound sāṣṭa -

Adverb -sāṣṭam -sāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria