Declension table of ?sāṇḍa

Deva

MasculineSingularDualPlural
Nominativesāṇḍaḥ sāṇḍau sāṇḍāḥ
Vocativesāṇḍa sāṇḍau sāṇḍāḥ
Accusativesāṇḍam sāṇḍau sāṇḍān
Instrumentalsāṇḍena sāṇḍābhyām sāṇḍaiḥ sāṇḍebhiḥ
Dativesāṇḍāya sāṇḍābhyām sāṇḍebhyaḥ
Ablativesāṇḍāt sāṇḍābhyām sāṇḍebhyaḥ
Genitivesāṇḍasya sāṇḍayoḥ sāṇḍānām
Locativesāṇḍe sāṇḍayoḥ sāṇḍeṣu

Compound sāṇḍa -

Adverb -sāṇḍam -sāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria