Declension table of ?sāṃśaṃsika

Deva

MasculineSingularDualPlural
Nominativesāṃśaṃsikaḥ sāṃśaṃsikau sāṃśaṃsikāḥ
Vocativesāṃśaṃsika sāṃśaṃsikau sāṃśaṃsikāḥ
Accusativesāṃśaṃsikam sāṃśaṃsikau sāṃśaṃsikān
Instrumentalsāṃśaṃsikena sāṃśaṃsikābhyām sāṃśaṃsikaiḥ sāṃśaṃsikebhiḥ
Dativesāṃśaṃsikāya sāṃśaṃsikābhyām sāṃśaṃsikebhyaḥ
Ablativesāṃśaṃsikāt sāṃśaṃsikābhyām sāṃśaṃsikebhyaḥ
Genitivesāṃśaṃsikasya sāṃśaṃsikayoḥ sāṃśaṃsikānām
Locativesāṃśaṃsike sāṃśaṃsikayoḥ sāṃśaṃsikeṣu

Compound sāṃśaṃsika -

Adverb -sāṃśaṃsikam -sāṃśaṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria