Declension table of ?sāṃyuga

Deva

NeuterSingularDualPlural
Nominativesāṃyugam sāṃyuge sāṃyugāni
Vocativesāṃyuga sāṃyuge sāṃyugāni
Accusativesāṃyugam sāṃyuge sāṃyugāni
Instrumentalsāṃyugena sāṃyugābhyām sāṃyugaiḥ
Dativesāṃyugāya sāṃyugābhyām sāṃyugebhyaḥ
Ablativesāṃyugāt sāṃyugābhyām sāṃyugebhyaḥ
Genitivesāṃyugasya sāṃyugayoḥ sāṃyugānām
Locativesāṃyuge sāṃyugayoḥ sāṃyugeṣu

Compound sāṃyuga -

Adverb -sāṃyugam -sāṃyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria