Declension table of sāṃyogika

Deva

NeuterSingularDualPlural
Nominativesāṃyogikam sāṃyogike sāṃyogikāni
Vocativesāṃyogika sāṃyogike sāṃyogikāni
Accusativesāṃyogikam sāṃyogike sāṃyogikāni
Instrumentalsāṃyogikena sāṃyogikābhyām sāṃyogikaiḥ
Dativesāṃyogikāya sāṃyogikābhyām sāṃyogikebhyaḥ
Ablativesāṃyogikāt sāṃyogikābhyām sāṃyogikebhyaḥ
Genitivesāṃyogikasya sāṃyogikayoḥ sāṃyogikānām
Locativesāṃyogike sāṃyogikayoḥ sāṃyogikeṣu

Compound sāṃyogika -

Adverb -sāṃyogikam -sāṃyogikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria