Declension table of ?sāṃyaugika

Deva

MasculineSingularDualPlural
Nominativesāṃyaugikaḥ sāṃyaugikau sāṃyaugikāḥ
Vocativesāṃyaugika sāṃyaugikau sāṃyaugikāḥ
Accusativesāṃyaugikam sāṃyaugikau sāṃyaugikān
Instrumentalsāṃyaugikena sāṃyaugikābhyām sāṃyaugikaiḥ sāṃyaugikebhiḥ
Dativesāṃyaugikāya sāṃyaugikābhyām sāṃyaugikebhyaḥ
Ablativesāṃyaugikāt sāṃyaugikābhyām sāṃyaugikebhyaḥ
Genitivesāṃyaugikasya sāṃyaugikayoḥ sāṃyaugikānām
Locativesāṃyaugike sāṃyaugikayoḥ sāṃyaugikeṣu

Compound sāṃyaugika -

Adverb -sāṃyaugikam -sāṃyaugikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria