Declension table of ?sāṃyamanika

Deva

NeuterSingularDualPlural
Nominativesāṃyamanikam sāṃyamanike sāṃyamanikāni
Vocativesāṃyamanika sāṃyamanike sāṃyamanikāni
Accusativesāṃyamanikam sāṃyamanike sāṃyamanikāni
Instrumentalsāṃyamanikena sāṃyamanikābhyām sāṃyamanikaiḥ
Dativesāṃyamanikāya sāṃyamanikābhyām sāṃyamanikebhyaḥ
Ablativesāṃyamanikāt sāṃyamanikābhyām sāṃyamanikebhyaḥ
Genitivesāṃyamanikasya sāṃyamanikayoḥ sāṃyamanikānām
Locativesāṃyamanike sāṃyamanikayoḥ sāṃyamanikeṣu

Compound sāṃyamanika -

Adverb -sāṃyamanikam -sāṃyamanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria