Declension table of ?sāṃyamana

Deva

MasculineSingularDualPlural
Nominativesāṃyamanaḥ sāṃyamanau sāṃyamanāḥ
Vocativesāṃyamana sāṃyamanau sāṃyamanāḥ
Accusativesāṃyamanam sāṃyamanau sāṃyamanān
Instrumentalsāṃyamanena sāṃyamanābhyām sāṃyamanaiḥ sāṃyamanebhiḥ
Dativesāṃyamanāya sāṃyamanābhyām sāṃyamanebhyaḥ
Ablativesāṃyamanāt sāṃyamanābhyām sāṃyamanebhyaḥ
Genitivesāṃyamanasya sāṃyamanayoḥ sāṃyamanānām
Locativesāṃyamane sāṃyamanayoḥ sāṃyamaneṣu

Compound sāṃyamana -

Adverb -sāṃyamanam -sāṃyamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria