Declension table of ?sāṃyātika

Deva

NeuterSingularDualPlural
Nominativesāṃyātikam sāṃyātike sāṃyātikāni
Vocativesāṃyātika sāṃyātike sāṃyātikāni
Accusativesāṃyātikam sāṃyātike sāṃyātikāni
Instrumentalsāṃyātikena sāṃyātikābhyām sāṃyātikaiḥ
Dativesāṃyātikāya sāṃyātikābhyām sāṃyātikebhyaḥ
Ablativesāṃyātikāt sāṃyātikābhyām sāṃyātikebhyaḥ
Genitivesāṃyātikasya sāṃyātikayoḥ sāṃyātikānām
Locativesāṃyātike sāṃyātikayoḥ sāṃyātikeṣu

Compound sāṃyātika -

Adverb -sāṃyātikam -sāṃyātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria