Declension table of ?sāṃvyavahārikī

Deva

FeminineSingularDualPlural
Nominativesāṃvyavahārikī sāṃvyavahārikyau sāṃvyavahārikyaḥ
Vocativesāṃvyavahāriki sāṃvyavahārikyau sāṃvyavahārikyaḥ
Accusativesāṃvyavahārikīm sāṃvyavahārikyau sāṃvyavahārikīḥ
Instrumentalsāṃvyavahārikyā sāṃvyavahārikībhyām sāṃvyavahārikībhiḥ
Dativesāṃvyavahārikyai sāṃvyavahārikībhyām sāṃvyavahārikībhyaḥ
Ablativesāṃvyavahārikyāḥ sāṃvyavahārikībhyām sāṃvyavahārikībhyaḥ
Genitivesāṃvyavahārikyāḥ sāṃvyavahārikyoḥ sāṃvyavahārikīṇām
Locativesāṃvyavahārikyām sāṃvyavahārikyoḥ sāṃvyavahārikīṣu

Compound sāṃvyavahāriki - sāṃvyavahārikī -

Adverb -sāṃvyavahāriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria