Declension table of ?sāṃvyavahārika

Deva

NeuterSingularDualPlural
Nominativesāṃvyavahārikam sāṃvyavahārike sāṃvyavahārikāṇi
Vocativesāṃvyavahārika sāṃvyavahārike sāṃvyavahārikāṇi
Accusativesāṃvyavahārikam sāṃvyavahārike sāṃvyavahārikāṇi
Instrumentalsāṃvyavahārikeṇa sāṃvyavahārikābhyām sāṃvyavahārikaiḥ
Dativesāṃvyavahārikāya sāṃvyavahārikābhyām sāṃvyavahārikebhyaḥ
Ablativesāṃvyavahārikāt sāṃvyavahārikābhyām sāṃvyavahārikebhyaḥ
Genitivesāṃvyavahārikasya sāṃvyavahārikayoḥ sāṃvyavahārikāṇām
Locativesāṃvyavahārike sāṃvyavahārikayoḥ sāṃvyavahārikeṣu

Compound sāṃvyavahārika -

Adverb -sāṃvyavahārikam -sāṃvyavahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria