Declension table of ?sāṃvittika

Deva

MasculineSingularDualPlural
Nominativesāṃvittikaḥ sāṃvittikau sāṃvittikāḥ
Vocativesāṃvittika sāṃvittikau sāṃvittikāḥ
Accusativesāṃvittikam sāṃvittikau sāṃvittikān
Instrumentalsāṃvittikena sāṃvittikābhyām sāṃvittikaiḥ sāṃvittikebhiḥ
Dativesāṃvittikāya sāṃvittikābhyām sāṃvittikebhyaḥ
Ablativesāṃvittikāt sāṃvittikābhyām sāṃvittikebhyaḥ
Genitivesāṃvittikasya sāṃvittikayoḥ sāṃvittikānām
Locativesāṃvittike sāṃvittikayoḥ sāṃvittikeṣu

Compound sāṃvittika -

Adverb -sāṃvittikam -sāṃvittikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria