Declension table of ?sāṃvidya

Deva

NeuterSingularDualPlural
Nominativesāṃvidyam sāṃvidye sāṃvidyāni
Vocativesāṃvidya sāṃvidye sāṃvidyāni
Accusativesāṃvidyam sāṃvidye sāṃvidyāni
Instrumentalsāṃvidyena sāṃvidyābhyām sāṃvidyaiḥ
Dativesāṃvidyāya sāṃvidyābhyām sāṃvidyebhyaḥ
Ablativesāṃvidyāt sāṃvidyābhyām sāṃvidyebhyaḥ
Genitivesāṃvidyasya sāṃvidyayoḥ sāṃvidyānām
Locativesāṃvidye sāṃvidyayoḥ sāṃvidyeṣu

Compound sāṃvidya -

Adverb -sāṃvidyam -sāṃvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria