Declension table of ?sāṃveśanika

Deva

NeuterSingularDualPlural
Nominativesāṃveśanikam sāṃveśanike sāṃveśanikāni
Vocativesāṃveśanika sāṃveśanike sāṃveśanikāni
Accusativesāṃveśanikam sāṃveśanike sāṃveśanikāni
Instrumentalsāṃveśanikena sāṃveśanikābhyām sāṃveśanikaiḥ
Dativesāṃveśanikāya sāṃveśanikābhyām sāṃveśanikebhyaḥ
Ablativesāṃveśanikāt sāṃveśanikābhyām sāṃveśanikebhyaḥ
Genitivesāṃveśanikasya sāṃveśanikayoḥ sāṃveśanikānām
Locativesāṃveśanike sāṃveśanikayoḥ sāṃveśanikeṣu

Compound sāṃveśanika -

Adverb -sāṃveśanikam -sāṃveśanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria