Declension table of ?sāṃveṣikā

Deva

FeminineSingularDualPlural
Nominativesāṃveṣikā sāṃveṣike sāṃveṣikāḥ
Vocativesāṃveṣike sāṃveṣike sāṃveṣikāḥ
Accusativesāṃveṣikām sāṃveṣike sāṃveṣikāḥ
Instrumentalsāṃveṣikayā sāṃveṣikābhyām sāṃveṣikābhiḥ
Dativesāṃveṣikāyai sāṃveṣikābhyām sāṃveṣikābhyaḥ
Ablativesāṃveṣikāyāḥ sāṃveṣikābhyām sāṃveṣikābhyaḥ
Genitivesāṃveṣikāyāḥ sāṃveṣikayoḥ sāṃveṣikāṇām
Locativesāṃveṣikāyām sāṃveṣikayoḥ sāṃveṣikāsu

Adverb -sāṃveṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria