Declension table of ?sāṃveṣika

Deva

NeuterSingularDualPlural
Nominativesāṃveṣikam sāṃveṣike sāṃveṣikāṇi
Vocativesāṃveṣika sāṃveṣike sāṃveṣikāṇi
Accusativesāṃveṣikam sāṃveṣike sāṃveṣikāṇi
Instrumentalsāṃveṣikeṇa sāṃveṣikābhyām sāṃveṣikaiḥ
Dativesāṃveṣikāya sāṃveṣikābhyām sāṃveṣikebhyaḥ
Ablativesāṃveṣikāt sāṃveṣikābhyām sāṃveṣikebhyaḥ
Genitivesāṃveṣikasya sāṃveṣikayoḥ sāṃveṣikāṇām
Locativesāṃveṣike sāṃveṣikayoḥ sāṃveṣikeṣu

Compound sāṃveṣika -

Adverb -sāṃveṣikam -sāṃveṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria