Declension table of ?sāṃvatsarikā

Deva

FeminineSingularDualPlural
Nominativesāṃvatsarikā sāṃvatsarike sāṃvatsarikāḥ
Vocativesāṃvatsarike sāṃvatsarike sāṃvatsarikāḥ
Accusativesāṃvatsarikām sāṃvatsarike sāṃvatsarikāḥ
Instrumentalsāṃvatsarikayā sāṃvatsarikābhyām sāṃvatsarikābhiḥ
Dativesāṃvatsarikāyai sāṃvatsarikābhyām sāṃvatsarikābhyaḥ
Ablativesāṃvatsarikāyāḥ sāṃvatsarikābhyām sāṃvatsarikābhyaḥ
Genitivesāṃvatsarikāyāḥ sāṃvatsarikayoḥ sāṃvatsarikāṇām
Locativesāṃvatsarikāyām sāṃvatsarikayoḥ sāṃvatsarikāsu

Adverb -sāṃvatsarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria